Declension table of ?śrāddhaprayogapaddhati

Deva

FeminineSingularDualPlural
Nominativeśrāddhaprayogapaddhatiḥ śrāddhaprayogapaddhatī śrāddhaprayogapaddhatayaḥ
Vocativeśrāddhaprayogapaddhate śrāddhaprayogapaddhatī śrāddhaprayogapaddhatayaḥ
Accusativeśrāddhaprayogapaddhatim śrāddhaprayogapaddhatī śrāddhaprayogapaddhatīḥ
Instrumentalśrāddhaprayogapaddhatyā śrāddhaprayogapaddhatibhyām śrāddhaprayogapaddhatibhiḥ
Dativeśrāddhaprayogapaddhatyai śrāddhaprayogapaddhataye śrāddhaprayogapaddhatibhyām śrāddhaprayogapaddhatibhyaḥ
Ablativeśrāddhaprayogapaddhatyāḥ śrāddhaprayogapaddhateḥ śrāddhaprayogapaddhatibhyām śrāddhaprayogapaddhatibhyaḥ
Genitiveśrāddhaprayogapaddhatyāḥ śrāddhaprayogapaddhateḥ śrāddhaprayogapaddhatyoḥ śrāddhaprayogapaddhatīnām
Locativeśrāddhaprayogapaddhatyām śrāddhaprayogapaddhatau śrāddhaprayogapaddhatyoḥ śrāddhaprayogapaddhatiṣu

Compound śrāddhaprayogapaddhati -

Adverb -śrāddhaprayogapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria