Declension table of ?śrāddhaprayogacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśrāddhaprayogacintāmaṇiḥ śrāddhaprayogacintāmaṇī śrāddhaprayogacintāmaṇayaḥ
Vocativeśrāddhaprayogacintāmaṇe śrāddhaprayogacintāmaṇī śrāddhaprayogacintāmaṇayaḥ
Accusativeśrāddhaprayogacintāmaṇim śrāddhaprayogacintāmaṇī śrāddhaprayogacintāmaṇīn
Instrumentalśrāddhaprayogacintāmaṇinā śrāddhaprayogacintāmaṇibhyām śrāddhaprayogacintāmaṇibhiḥ
Dativeśrāddhaprayogacintāmaṇaye śrāddhaprayogacintāmaṇibhyām śrāddhaprayogacintāmaṇibhyaḥ
Ablativeśrāddhaprayogacintāmaṇeḥ śrāddhaprayogacintāmaṇibhyām śrāddhaprayogacintāmaṇibhyaḥ
Genitiveśrāddhaprayogacintāmaṇeḥ śrāddhaprayogacintāmaṇyoḥ śrāddhaprayogacintāmaṇīnām
Locativeśrāddhaprayogacintāmaṇau śrāddhaprayogacintāmaṇyoḥ śrāddhaprayogacintāmaṇiṣu

Compound śrāddhaprayogacintāmaṇi -

Adverb -śrāddhaprayogacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria