Declension table of ?śrāddhaprabhā

Deva

FeminineSingularDualPlural
Nominativeśrāddhaprabhā śrāddhaprabhe śrāddhaprabhāḥ
Vocativeśrāddhaprabhe śrāddhaprabhe śrāddhaprabhāḥ
Accusativeśrāddhaprabhām śrāddhaprabhe śrāddhaprabhāḥ
Instrumentalśrāddhaprabhayā śrāddhaprabhābhyām śrāddhaprabhābhiḥ
Dativeśrāddhaprabhāyai śrāddhaprabhābhyām śrāddhaprabhābhyaḥ
Ablativeśrāddhaprabhāyāḥ śrāddhaprabhābhyām śrāddhaprabhābhyaḥ
Genitiveśrāddhaprabhāyāḥ śrāddhaprabhayoḥ śrāddhaprabhāṇām
Locativeśrāddhaprabhāyām śrāddhaprabhayoḥ śrāddhaprabhāsu

Adverb -śrāddhaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria