Declension table of ?śrāddhapaṅkti

Deva

FeminineSingularDualPlural
Nominativeśrāddhapaṅktiḥ śrāddhapaṅktī śrāddhapaṅktayaḥ
Vocativeśrāddhapaṅkte śrāddhapaṅktī śrāddhapaṅktayaḥ
Accusativeśrāddhapaṅktim śrāddhapaṅktī śrāddhapaṅktīḥ
Instrumentalśrāddhapaṅktyā śrāddhapaṅktibhyām śrāddhapaṅktibhiḥ
Dativeśrāddhapaṅktyai śrāddhapaṅktaye śrāddhapaṅktibhyām śrāddhapaṅktibhyaḥ
Ablativeśrāddhapaṅktyāḥ śrāddhapaṅkteḥ śrāddhapaṅktibhyām śrāddhapaṅktibhyaḥ
Genitiveśrāddhapaṅktyāḥ śrāddhapaṅkteḥ śrāddhapaṅktyoḥ śrāddhapaṅktīnām
Locativeśrāddhapaṅktyām śrāddhapaṅktau śrāddhapaṅktyoḥ śrāddhapaṅktiṣu

Compound śrāddhapaṅkti -

Adverb -śrāddhapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria