Declension table of ?śrāddhapaddhati

Deva

FeminineSingularDualPlural
Nominativeśrāddhapaddhatiḥ śrāddhapaddhatī śrāddhapaddhatayaḥ
Vocativeśrāddhapaddhate śrāddhapaddhatī śrāddhapaddhatayaḥ
Accusativeśrāddhapaddhatim śrāddhapaddhatī śrāddhapaddhatīḥ
Instrumentalśrāddhapaddhatyā śrāddhapaddhatibhyām śrāddhapaddhatibhiḥ
Dativeśrāddhapaddhatyai śrāddhapaddhataye śrāddhapaddhatibhyām śrāddhapaddhatibhyaḥ
Ablativeśrāddhapaddhatyāḥ śrāddhapaddhateḥ śrāddhapaddhatibhyām śrāddhapaddhatibhyaḥ
Genitiveśrāddhapaddhatyāḥ śrāddhapaddhateḥ śrāddhapaddhatyoḥ śrāddhapaddhatīnām
Locativeśrāddhapaddhatyām śrāddhapaddhatau śrāddhapaddhatyoḥ śrāddhapaddhatiṣu

Compound śrāddhapaddhati -

Adverb -śrāddhapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria