Declension table of ?śrāddhanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativeśrāddhanirūpaṇam śrāddhanirūpaṇe śrāddhanirūpaṇāni
Vocativeśrāddhanirūpaṇa śrāddhanirūpaṇe śrāddhanirūpaṇāni
Accusativeśrāddhanirūpaṇam śrāddhanirūpaṇe śrāddhanirūpaṇāni
Instrumentalśrāddhanirūpaṇena śrāddhanirūpaṇābhyām śrāddhanirūpaṇaiḥ
Dativeśrāddhanirūpaṇāya śrāddhanirūpaṇābhyām śrāddhanirūpaṇebhyaḥ
Ablativeśrāddhanirūpaṇāt śrāddhanirūpaṇābhyām śrāddhanirūpaṇebhyaḥ
Genitiveśrāddhanirūpaṇasya śrāddhanirūpaṇayoḥ śrāddhanirūpaṇānām
Locativeśrāddhanirūpaṇe śrāddhanirūpaṇayoḥ śrāddhanirūpaṇeṣu

Compound śrāddhanirūpaṇa -

Adverb -śrāddhanirūpaṇam -śrāddhanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria