Declension table of ?śrāddhanirṇaya

Deva

MasculineSingularDualPlural
Nominativeśrāddhanirṇayaḥ śrāddhanirṇayau śrāddhanirṇayāḥ
Vocativeśrāddhanirṇaya śrāddhanirṇayau śrāddhanirṇayāḥ
Accusativeśrāddhanirṇayam śrāddhanirṇayau śrāddhanirṇayān
Instrumentalśrāddhanirṇayena śrāddhanirṇayābhyām śrāddhanirṇayaiḥ śrāddhanirṇayebhiḥ
Dativeśrāddhanirṇayāya śrāddhanirṇayābhyām śrāddhanirṇayebhyaḥ
Ablativeśrāddhanirṇayāt śrāddhanirṇayābhyām śrāddhanirṇayebhyaḥ
Genitiveśrāddhanirṇayasya śrāddhanirṇayayoḥ śrāddhanirṇayānām
Locativeśrāddhanirṇaye śrāddhanirṇayayoḥ śrāddhanirṇayeṣu

Compound śrāddhanirṇaya -

Adverb -śrāddhanirṇayam -śrāddhanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria