Declension table of ?śrāddhamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativeśrāddhamīmāṃsā śrāddhamīmāṃse śrāddhamīmāṃsāḥ
Vocativeśrāddhamīmāṃse śrāddhamīmāṃse śrāddhamīmāṃsāḥ
Accusativeśrāddhamīmāṃsām śrāddhamīmāṃse śrāddhamīmāṃsāḥ
Instrumentalśrāddhamīmāṃsayā śrāddhamīmāṃsābhyām śrāddhamīmāṃsābhiḥ
Dativeśrāddhamīmāṃsāyai śrāddhamīmāṃsābhyām śrāddhamīmāṃsābhyaḥ
Ablativeśrāddhamīmāṃsāyāḥ śrāddhamīmāṃsābhyām śrāddhamīmāṃsābhyaḥ
Genitiveśrāddhamīmāṃsāyāḥ śrāddhamīmāṃsayoḥ śrāddhamīmāṃsānām
Locativeśrāddhamīmāṃsāyām śrāddhamīmāṃsayoḥ śrāddhamīmāṃsāsu

Adverb -śrāddhamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria