Declension table of ?śrāddhakaumudī

Deva

FeminineSingularDualPlural
Nominativeśrāddhakaumudī śrāddhakaumudyau śrāddhakaumudyaḥ
Vocativeśrāddhakaumudi śrāddhakaumudyau śrāddhakaumudyaḥ
Accusativeśrāddhakaumudīm śrāddhakaumudyau śrāddhakaumudīḥ
Instrumentalśrāddhakaumudyā śrāddhakaumudībhyām śrāddhakaumudībhiḥ
Dativeśrāddhakaumudyai śrāddhakaumudībhyām śrāddhakaumudībhyaḥ
Ablativeśrāddhakaumudyāḥ śrāddhakaumudībhyām śrāddhakaumudībhyaḥ
Genitiveśrāddhakaumudyāḥ śrāddhakaumudyoḥ śrāddhakaumudīnām
Locativeśrāddhakaumudyām śrāddhakaumudyoḥ śrāddhakaumudīṣu

Compound śrāddhakaumudi - śrāddhakaumudī -

Adverb -śrāddhakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria