Declension table of ?śrāddhakartṛ

Deva

MasculineSingularDualPlural
Nominativeśrāddhakartā śrāddhakartārau śrāddhakartāraḥ
Vocativeśrāddhakartaḥ śrāddhakartārau śrāddhakartāraḥ
Accusativeśrāddhakartāram śrāddhakartārau śrāddhakartṝn
Instrumentalśrāddhakartrā śrāddhakartṛbhyām śrāddhakartṛbhiḥ
Dativeśrāddhakartre śrāddhakartṛbhyām śrāddhakartṛbhyaḥ
Ablativeśrāddhakartuḥ śrāddhakartṛbhyām śrāddhakartṛbhyaḥ
Genitiveśrāddhakartuḥ śrāddhakartroḥ śrāddhakartṝṇām
Locativeśrāddhakartari śrāddhakartroḥ śrāddhakartṛṣu

Compound śrāddhakartṛ -

Adverb -śrāddhakartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria