Declension table of ?śrāddhakarmavidhi

Deva

MasculineSingularDualPlural
Nominativeśrāddhakarmavidhiḥ śrāddhakarmavidhī śrāddhakarmavidhayaḥ
Vocativeśrāddhakarmavidhe śrāddhakarmavidhī śrāddhakarmavidhayaḥ
Accusativeśrāddhakarmavidhim śrāddhakarmavidhī śrāddhakarmavidhīn
Instrumentalśrāddhakarmavidhinā śrāddhakarmavidhibhyām śrāddhakarmavidhibhiḥ
Dativeśrāddhakarmavidhaye śrāddhakarmavidhibhyām śrāddhakarmavidhibhyaḥ
Ablativeśrāddhakarmavidheḥ śrāddhakarmavidhibhyām śrāddhakarmavidhibhyaḥ
Genitiveśrāddhakarmavidheḥ śrāddhakarmavidhyoḥ śrāddhakarmavidhīnām
Locativeśrāddhakarmavidhau śrāddhakarmavidhyoḥ śrāddhakarmavidhiṣu

Compound śrāddhakarmavidhi -

Adverb -śrāddhakarmavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria