Declension table of ?śrāddhakarman

Deva

NeuterSingularDualPlural
Nominativeśrāddhakarma śrāddhakarmaṇī śrāddhakarmāṇi
Vocativeśrāddhakarman śrāddhakarma śrāddhakarmaṇī śrāddhakarmāṇi
Accusativeśrāddhakarma śrāddhakarmaṇī śrāddhakarmāṇi
Instrumentalśrāddhakarmaṇā śrāddhakarmabhyām śrāddhakarmabhiḥ
Dativeśrāddhakarmaṇe śrāddhakarmabhyām śrāddhakarmabhyaḥ
Ablativeśrāddhakarmaṇaḥ śrāddhakarmabhyām śrāddhakarmabhyaḥ
Genitiveśrāddhakarmaṇaḥ śrāddhakarmaṇoḥ śrāddhakarmaṇām
Locativeśrāddhakarmaṇi śrāddhakarmaṇoḥ śrāddhakarmasu

Compound śrāddhakarma -

Adverb -śrāddhakarma -śrāddhakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria