Declension table of ?śrāddhakalpalatā

Deva

FeminineSingularDualPlural
Nominativeśrāddhakalpalatā śrāddhakalpalate śrāddhakalpalatāḥ
Vocativeśrāddhakalpalate śrāddhakalpalate śrāddhakalpalatāḥ
Accusativeśrāddhakalpalatām śrāddhakalpalate śrāddhakalpalatāḥ
Instrumentalśrāddhakalpalatayā śrāddhakalpalatābhyām śrāddhakalpalatābhiḥ
Dativeśrāddhakalpalatāyai śrāddhakalpalatābhyām śrāddhakalpalatābhyaḥ
Ablativeśrāddhakalpalatāyāḥ śrāddhakalpalatābhyām śrāddhakalpalatābhyaḥ
Genitiveśrāddhakalpalatāyāḥ śrāddhakalpalatayoḥ śrāddhakalpalatānām
Locativeśrāddhakalpalatāyām śrāddhakalpalatayoḥ śrāddhakalpalatāsu

Adverb -śrāddhakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria