Declension table of ?śrāddhakalpadīpa

Deva

MasculineSingularDualPlural
Nominativeśrāddhakalpadīpaḥ śrāddhakalpadīpau śrāddhakalpadīpāḥ
Vocativeśrāddhakalpadīpa śrāddhakalpadīpau śrāddhakalpadīpāḥ
Accusativeśrāddhakalpadīpam śrāddhakalpadīpau śrāddhakalpadīpān
Instrumentalśrāddhakalpadīpena śrāddhakalpadīpābhyām śrāddhakalpadīpaiḥ śrāddhakalpadīpebhiḥ
Dativeśrāddhakalpadīpāya śrāddhakalpadīpābhyām śrāddhakalpadīpebhyaḥ
Ablativeśrāddhakalpadīpāt śrāddhakalpadīpābhyām śrāddhakalpadīpebhyaḥ
Genitiveśrāddhakalpadīpasya śrāddhakalpadīpayoḥ śrāddhakalpadīpānām
Locativeśrāddhakalpadīpe śrāddhakalpadīpayoḥ śrāddhakalpadīpeṣu

Compound śrāddhakalpadīpa -

Adverb -śrāddhakalpadīpam -śrāddhakalpadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria