Declension table of ?śrāddhakalpa

Deva

MasculineSingularDualPlural
Nominativeśrāddhakalpaḥ śrāddhakalpau śrāddhakalpāḥ
Vocativeśrāddhakalpa śrāddhakalpau śrāddhakalpāḥ
Accusativeśrāddhakalpam śrāddhakalpau śrāddhakalpān
Instrumentalśrāddhakalpena śrāddhakalpābhyām śrāddhakalpaiḥ śrāddhakalpebhiḥ
Dativeśrāddhakalpāya śrāddhakalpābhyām śrāddhakalpebhyaḥ
Ablativeśrāddhakalpāt śrāddhakalpābhyām śrāddhakalpebhyaḥ
Genitiveśrāddhakalpasya śrāddhakalpayoḥ śrāddhakalpānām
Locativeśrāddhakalpe śrāddhakalpayoḥ śrāddhakalpeṣu

Compound śrāddhakalpa -

Adverb -śrāddhakalpam -śrāddhakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria