Declension table of ?śrāddhakāśikā

Deva

FeminineSingularDualPlural
Nominativeśrāddhakāśikā śrāddhakāśike śrāddhakāśikāḥ
Vocativeśrāddhakāśike śrāddhakāśike śrāddhakāśikāḥ
Accusativeśrāddhakāśikām śrāddhakāśike śrāddhakāśikāḥ
Instrumentalśrāddhakāśikayā śrāddhakāśikābhyām śrāddhakāśikābhiḥ
Dativeśrāddhakāśikāyai śrāddhakāśikābhyām śrāddhakāśikābhyaḥ
Ablativeśrāddhakāśikāyāḥ śrāddhakāśikābhyām śrāddhakāśikābhyaḥ
Genitiveśrāddhakāśikāyāḥ śrāddhakāśikayoḥ śrāddhakāśikānām
Locativeśrāddhakāśikāyām śrāddhakāśikayoḥ śrāddhakāśikāsu

Adverb -śrāddhakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria