Declension table of ?śrāddhakārikā

Deva

FeminineSingularDualPlural
Nominativeśrāddhakārikā śrāddhakārike śrāddhakārikāḥ
Vocativeśrāddhakārike śrāddhakārike śrāddhakārikāḥ
Accusativeśrāddhakārikām śrāddhakārike śrāddhakārikāḥ
Instrumentalśrāddhakārikayā śrāddhakārikābhyām śrāddhakārikābhiḥ
Dativeśrāddhakārikāyai śrāddhakārikābhyām śrāddhakārikābhyaḥ
Ablativeśrāddhakārikāyāḥ śrāddhakārikābhyām śrāddhakārikābhyaḥ
Genitiveśrāddhakārikāyāḥ śrāddhakārikayoḥ śrāddhakārikāṇām
Locativeśrāddhakārikāyām śrāddhakārikayoḥ śrāddhakārikāsu

Adverb -śrāddhakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria