Declension table of ?śrāddhakāla

Deva

MasculineSingularDualPlural
Nominativeśrāddhakālaḥ śrāddhakālau śrāddhakālāḥ
Vocativeśrāddhakāla śrāddhakālau śrāddhakālāḥ
Accusativeśrāddhakālam śrāddhakālau śrāddhakālān
Instrumentalśrāddhakālena śrāddhakālābhyām śrāddhakālaiḥ śrāddhakālebhiḥ
Dativeśrāddhakālāya śrāddhakālābhyām śrāddhakālebhyaḥ
Ablativeśrāddhakālāt śrāddhakālābhyām śrāddhakālebhyaḥ
Genitiveśrāddhakālasya śrāddhakālayoḥ śrāddhakālānām
Locativeśrāddhakāle śrāddhakālayoḥ śrāddhakāleṣu

Compound śrāddhakāla -

Adverb -śrāddhakālam -śrāddhakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria