Declension table of ?śrāddhakāṇḍa

Deva

MasculineSingularDualPlural
Nominativeśrāddhakāṇḍaḥ śrāddhakāṇḍau śrāddhakāṇḍāḥ
Vocativeśrāddhakāṇḍa śrāddhakāṇḍau śrāddhakāṇḍāḥ
Accusativeśrāddhakāṇḍam śrāddhakāṇḍau śrāddhakāṇḍān
Instrumentalśrāddhakāṇḍena śrāddhakāṇḍābhyām śrāddhakāṇḍaiḥ śrāddhakāṇḍebhiḥ
Dativeśrāddhakāṇḍāya śrāddhakāṇḍābhyām śrāddhakāṇḍebhyaḥ
Ablativeśrāddhakāṇḍāt śrāddhakāṇḍābhyām śrāddhakāṇḍebhyaḥ
Genitiveśrāddhakāṇḍasya śrāddhakāṇḍayoḥ śrāddhakāṇḍānām
Locativeśrāddhakāṇḍe śrāddhakāṇḍayoḥ śrāddhakāṇḍeṣu

Compound śrāddhakāṇḍa -

Adverb -śrāddhakāṇḍam -śrāddhakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria