Declension table of ?śrāddhakṛt

Deva

MasculineSingularDualPlural
Nominativeśrāddhakṛt śrāddhakṛtau śrāddhakṛtaḥ
Vocativeśrāddhakṛt śrāddhakṛtau śrāddhakṛtaḥ
Accusativeśrāddhakṛtam śrāddhakṛtau śrāddhakṛtaḥ
Instrumentalśrāddhakṛtā śrāddhakṛdbhyām śrāddhakṛdbhiḥ
Dativeśrāddhakṛte śrāddhakṛdbhyām śrāddhakṛdbhyaḥ
Ablativeśrāddhakṛtaḥ śrāddhakṛdbhyām śrāddhakṛdbhyaḥ
Genitiveśrāddhakṛtaḥ śrāddhakṛtoḥ śrāddhakṛtām
Locativeśrāddhakṛti śrāddhakṛtoḥ śrāddhakṛtsu

Compound śrāddhakṛt -

Adverb -śrāddhakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria