Declension table of ?śrāddhagaṇapati

Deva

MasculineSingularDualPlural
Nominativeśrāddhagaṇapatiḥ śrāddhagaṇapatī śrāddhagaṇapatayaḥ
Vocativeśrāddhagaṇapate śrāddhagaṇapatī śrāddhagaṇapatayaḥ
Accusativeśrāddhagaṇapatim śrāddhagaṇapatī śrāddhagaṇapatīn
Instrumentalśrāddhagaṇapatinā śrāddhagaṇapatibhyām śrāddhagaṇapatibhiḥ
Dativeśrāddhagaṇapataye śrāddhagaṇapatibhyām śrāddhagaṇapatibhyaḥ
Ablativeśrāddhagaṇapateḥ śrāddhagaṇapatibhyām śrāddhagaṇapatibhyaḥ
Genitiveśrāddhagaṇapateḥ śrāddhagaṇapatyoḥ śrāddhagaṇapatīnām
Locativeśrāddhagaṇapatau śrāddhagaṇapatyoḥ śrāddhagaṇapatiṣu

Compound śrāddhagaṇapati -

Adverb -śrāddhagaṇapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria