Declension table of ?śrāddhadīpa

Deva

MasculineSingularDualPlural
Nominativeśrāddhadīpaḥ śrāddhadīpau śrāddhadīpāḥ
Vocativeśrāddhadīpa śrāddhadīpau śrāddhadīpāḥ
Accusativeśrāddhadīpam śrāddhadīpau śrāddhadīpān
Instrumentalśrāddhadīpena śrāddhadīpābhyām śrāddhadīpaiḥ śrāddhadīpebhiḥ
Dativeśrāddhadīpāya śrāddhadīpābhyām śrāddhadīpebhyaḥ
Ablativeśrāddhadīpāt śrāddhadīpābhyām śrāddhadīpebhyaḥ
Genitiveśrāddhadīpasya śrāddhadīpayoḥ śrāddhadīpānām
Locativeśrāddhadīpe śrāddhadīpayoḥ śrāddhadīpeṣu

Compound śrāddhadīpa -

Adverb -śrāddhadīpam -śrāddhadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria