Declension table of ?śrāddhadevatva

Deva

NeuterSingularDualPlural
Nominativeśrāddhadevatvam śrāddhadevatve śrāddhadevatvāni
Vocativeśrāddhadevatva śrāddhadevatve śrāddhadevatvāni
Accusativeśrāddhadevatvam śrāddhadevatve śrāddhadevatvāni
Instrumentalśrāddhadevatvena śrāddhadevatvābhyām śrāddhadevatvaiḥ
Dativeśrāddhadevatvāya śrāddhadevatvābhyām śrāddhadevatvebhyaḥ
Ablativeśrāddhadevatvāt śrāddhadevatvābhyām śrāddhadevatvebhyaḥ
Genitiveśrāddhadevatvasya śrāddhadevatvayoḥ śrāddhadevatvānām
Locativeśrāddhadevatve śrāddhadevatvayoḥ śrāddhadevatveṣu

Compound śrāddhadevatva -

Adverb -śrāddhadevatvam -śrāddhadevatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria