Declension table of ?śrāddhadevatānirṇaya

Deva

MasculineSingularDualPlural
Nominativeśrāddhadevatānirṇayaḥ śrāddhadevatānirṇayau śrāddhadevatānirṇayāḥ
Vocativeśrāddhadevatānirṇaya śrāddhadevatānirṇayau śrāddhadevatānirṇayāḥ
Accusativeśrāddhadevatānirṇayam śrāddhadevatānirṇayau śrāddhadevatānirṇayān
Instrumentalśrāddhadevatānirṇayena śrāddhadevatānirṇayābhyām śrāddhadevatānirṇayaiḥ śrāddhadevatānirṇayebhiḥ
Dativeśrāddhadevatānirṇayāya śrāddhadevatānirṇayābhyām śrāddhadevatānirṇayebhyaḥ
Ablativeśrāddhadevatānirṇayāt śrāddhadevatānirṇayābhyām śrāddhadevatānirṇayebhyaḥ
Genitiveśrāddhadevatānirṇayasya śrāddhadevatānirṇayayoḥ śrāddhadevatānirṇayānām
Locativeśrāddhadevatānirṇaye śrāddhadevatānirṇayayoḥ śrāddhadevatānirṇayeṣu

Compound śrāddhadevatānirṇaya -

Adverb -śrāddhadevatānirṇayam -śrāddhadevatānirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria