Declension table of ?śrāddhadevatā

Deva

FeminineSingularDualPlural
Nominativeśrāddhadevatā śrāddhadevate śrāddhadevatāḥ
Vocativeśrāddhadevate śrāddhadevate śrāddhadevatāḥ
Accusativeśrāddhadevatām śrāddhadevate śrāddhadevatāḥ
Instrumentalśrāddhadevatayā śrāddhadevatābhyām śrāddhadevatābhiḥ
Dativeśrāddhadevatāyai śrāddhadevatābhyām śrāddhadevatābhyaḥ
Ablativeśrāddhadevatāyāḥ śrāddhadevatābhyām śrāddhadevatābhyaḥ
Genitiveśrāddhadevatāyāḥ śrāddhadevatayoḥ śrāddhadevatānām
Locativeśrāddhadevatāyām śrāddhadevatayoḥ śrāddhadevatāsu

Adverb -śrāddhadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria