Declension table of ?śrāddhadeva

Deva

MasculineSingularDualPlural
Nominativeśrāddhadevaḥ śrāddhadevau śrāddhadevāḥ
Vocativeśrāddhadeva śrāddhadevau śrāddhadevāḥ
Accusativeśrāddhadevam śrāddhadevau śrāddhadevān
Instrumentalśrāddhadevena śrāddhadevābhyām śrāddhadevaiḥ śrāddhadevebhiḥ
Dativeśrāddhadevāya śrāddhadevābhyām śrāddhadevebhyaḥ
Ablativeśrāddhadevāt śrāddhadevābhyām śrāddhadevebhyaḥ
Genitiveśrāddhadevasya śrāddhadevayoḥ śrāddhadevānām
Locativeśrāddhadeve śrāddhadevayoḥ śrāddhadeveṣu

Compound śrāddhadeva -

Adverb -śrāddhadevam -śrāddhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria