Declension table of ?śrāddhadarpaṇa

Deva

MasculineSingularDualPlural
Nominativeśrāddhadarpaṇaḥ śrāddhadarpaṇau śrāddhadarpaṇāḥ
Vocativeśrāddhadarpaṇa śrāddhadarpaṇau śrāddhadarpaṇāḥ
Accusativeśrāddhadarpaṇam śrāddhadarpaṇau śrāddhadarpaṇān
Instrumentalśrāddhadarpaṇena śrāddhadarpaṇābhyām śrāddhadarpaṇaiḥ śrāddhadarpaṇebhiḥ
Dativeśrāddhadarpaṇāya śrāddhadarpaṇābhyām śrāddhadarpaṇebhyaḥ
Ablativeśrāddhadarpaṇāt śrāddhadarpaṇābhyām śrāddhadarpaṇebhyaḥ
Genitiveśrāddhadarpaṇasya śrāddhadarpaṇayoḥ śrāddhadarpaṇānām
Locativeśrāddhadarpaṇe śrāddhadarpaṇayoḥ śrāddhadarpaṇeṣu

Compound śrāddhadarpaṇa -

Adverb -śrāddhadarpaṇam -śrāddhadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria