Declension table of ?śrāddhada

Deva

MasculineSingularDualPlural
Nominativeśrāddhadaḥ śrāddhadau śrāddhadāḥ
Vocativeśrāddhada śrāddhadau śrāddhadāḥ
Accusativeśrāddhadam śrāddhadau śrāddhadān
Instrumentalśrāddhadena śrāddhadābhyām śrāddhadaiḥ śrāddhadebhiḥ
Dativeśrāddhadāya śrāddhadābhyām śrāddhadebhyaḥ
Ablativeśrāddhadāt śrāddhadābhyām śrāddhadebhyaḥ
Genitiveśrāddhadasya śrāddhadayoḥ śrāddhadānām
Locativeśrāddhade śrāddhadayoḥ śrāddhadeṣu

Compound śrāddhada -

Adverb -śrāddhadam -śrāddhadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria