Declension table of ?śrāddhacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśrāddhacintāmaṇiḥ śrāddhacintāmaṇī śrāddhacintāmaṇayaḥ
Vocativeśrāddhacintāmaṇe śrāddhacintāmaṇī śrāddhacintāmaṇayaḥ
Accusativeśrāddhacintāmaṇim śrāddhacintāmaṇī śrāddhacintāmaṇīn
Instrumentalśrāddhacintāmaṇinā śrāddhacintāmaṇibhyām śrāddhacintāmaṇibhiḥ
Dativeśrāddhacintāmaṇaye śrāddhacintāmaṇibhyām śrāddhacintāmaṇibhyaḥ
Ablativeśrāddhacintāmaṇeḥ śrāddhacintāmaṇibhyām śrāddhacintāmaṇibhyaḥ
Genitiveśrāddhacintāmaṇeḥ śrāddhacintāmaṇyoḥ śrāddhacintāmaṇīnām
Locativeśrāddhacintāmaṇau śrāddhacintāmaṇyoḥ śrāddhacintāmaṇiṣu

Compound śrāddhacintāmaṇi -

Adverb -śrāddhacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria