Declension table of ?śrāddhabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativeśrāddhabrāhmaṇam śrāddhabrāhmaṇe śrāddhabrāhmaṇāni
Vocativeśrāddhabrāhmaṇa śrāddhabrāhmaṇe śrāddhabrāhmaṇāni
Accusativeśrāddhabrāhmaṇam śrāddhabrāhmaṇe śrāddhabrāhmaṇāni
Instrumentalśrāddhabrāhmaṇena śrāddhabrāhmaṇābhyām śrāddhabrāhmaṇaiḥ
Dativeśrāddhabrāhmaṇāya śrāddhabrāhmaṇābhyām śrāddhabrāhmaṇebhyaḥ
Ablativeśrāddhabrāhmaṇāt śrāddhabrāhmaṇābhyām śrāddhabrāhmaṇebhyaḥ
Genitiveśrāddhabrāhmaṇasya śrāddhabrāhmaṇayoḥ śrāddhabrāhmaṇānām
Locativeśrāddhabrāhmaṇe śrāddhabrāhmaṇayoḥ śrāddhabrāhmaṇeṣu

Compound śrāddhabrāhmaṇa -

Adverb -śrāddhabrāhmaṇam -śrāddhabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria