Declension table of ?śrāddhabhojana

Deva

NeuterSingularDualPlural
Nominativeśrāddhabhojanam śrāddhabhojane śrāddhabhojanāni
Vocativeśrāddhabhojana śrāddhabhojane śrāddhabhojanāni
Accusativeśrāddhabhojanam śrāddhabhojane śrāddhabhojanāni
Instrumentalśrāddhabhojanena śrāddhabhojanābhyām śrāddhabhojanaiḥ
Dativeśrāddhabhojanāya śrāddhabhojanābhyām śrāddhabhojanebhyaḥ
Ablativeśrāddhabhojanāt śrāddhabhojanābhyām śrāddhabhojanebhyaḥ
Genitiveśrāddhabhojanasya śrāddhabhojanayoḥ śrāddhabhojanānām
Locativeśrāddhabhojane śrāddhabhojanayoḥ śrāddhabhojaneṣu

Compound śrāddhabhojana -

Adverb -śrāddhabhojanam -śrāddhabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria