Declension table of ?śrāddhāhnikā

Deva

FeminineSingularDualPlural
Nominativeśrāddhāhnikā śrāddhāhnike śrāddhāhnikāḥ
Vocativeśrāddhāhnike śrāddhāhnike śrāddhāhnikāḥ
Accusativeśrāddhāhnikām śrāddhāhnike śrāddhāhnikāḥ
Instrumentalśrāddhāhnikayā śrāddhāhnikābhyām śrāddhāhnikābhiḥ
Dativeśrāddhāhnikāyai śrāddhāhnikābhyām śrāddhāhnikābhyaḥ
Ablativeśrāddhāhnikāyāḥ śrāddhāhnikābhyām śrāddhāhnikābhyaḥ
Genitiveśrāddhāhnikāyāḥ śrāddhāhnikayoḥ śrāddhāhnikānām
Locativeśrāddhāhnikāyām śrāddhāhnikayoḥ śrāddhāhnikāsu

Adverb -śrāddhāhnikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria