Declension table of ?śrāddhāhnika

Deva

NeuterSingularDualPlural
Nominativeśrāddhāhnikam śrāddhāhnike śrāddhāhnikāni
Vocativeśrāddhāhnika śrāddhāhnike śrāddhāhnikāni
Accusativeśrāddhāhnikam śrāddhāhnike śrāddhāhnikāni
Instrumentalśrāddhāhnikena śrāddhāhnikābhyām śrāddhāhnikaiḥ
Dativeśrāddhāhnikāya śrāddhāhnikābhyām śrāddhāhnikebhyaḥ
Ablativeśrāddhāhnikāt śrāddhāhnikābhyām śrāddhāhnikebhyaḥ
Genitiveśrāddhāhnikasya śrāddhāhnikayoḥ śrāddhāhnikānām
Locativeśrāddhāhnike śrāddhāhnikayoḥ śrāddhāhnikeṣu

Compound śrāddhāhnika -

Adverb -śrāddhāhnikam -śrāddhāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria