Declension table of ?śrāddhādividhi

Deva

MasculineSingularDualPlural
Nominativeśrāddhādividhiḥ śrāddhādividhī śrāddhādividhayaḥ
Vocativeśrāddhādividhe śrāddhādividhī śrāddhādividhayaḥ
Accusativeśrāddhādividhim śrāddhādividhī śrāddhādividhīn
Instrumentalśrāddhādividhinā śrāddhādividhibhyām śrāddhādividhibhiḥ
Dativeśrāddhādividhaye śrāddhādividhibhyām śrāddhādividhibhyaḥ
Ablativeśrāddhādividheḥ śrāddhādividhibhyām śrāddhādividhibhyaḥ
Genitiveśrāddhādividheḥ śrāddhādividhyoḥ śrāddhādividhīnām
Locativeśrāddhādividhau śrāddhādividhyoḥ śrāddhādividhiṣu

Compound śrāddhādividhi -

Adverb -śrāddhādividhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria