Declension table of ?śrāddhādarśa

Deva

MasculineSingularDualPlural
Nominativeśrāddhādarśaḥ śrāddhādarśau śrāddhādarśāḥ
Vocativeśrāddhādarśa śrāddhādarśau śrāddhādarśāḥ
Accusativeśrāddhādarśam śrāddhādarśau śrāddhādarśān
Instrumentalśrāddhādarśena śrāddhādarśābhyām śrāddhādarśaiḥ śrāddhādarśebhiḥ
Dativeśrāddhādarśāya śrāddhādarśābhyām śrāddhādarśebhyaḥ
Ablativeśrāddhādarśāt śrāddhādarśābhyām śrāddhādarśebhyaḥ
Genitiveśrāddhādarśasya śrāddhādarśayoḥ śrāddhādarśānām
Locativeśrāddhādarśe śrāddhādarśayoḥ śrāddhādarśeṣu

Compound śrāddhādarśa -

Adverb -śrāddhādarśam -śrāddhādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria