Declension table of śrāddha

Deva

NeuterSingularDualPlural
Nominativeśrāddham śrāddhe śrāddhāni
Vocativeśrāddha śrāddhe śrāddhāni
Accusativeśrāddham śrāddhe śrāddhāni
Instrumentalśrāddhena śrāddhābhyām śrāddhaiḥ
Dativeśrāddhāya śrāddhābhyām śrāddhebhyaḥ
Ablativeśrāddhāt śrāddhābhyām śrāddhebhyaḥ
Genitiveśrāddhasya śrāddhayoḥ śrāddhānām
Locativeśrāddhe śrāddhayoḥ śrāddheṣu

Compound śrāddha -

Adverb -śrāddham -śrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria