Declension table of ?śośucāna

Deva

NeuterSingularDualPlural
Nominativeśośucānam śośucāne śośucānāni
Vocativeśośucāna śośucāne śośucānāni
Accusativeśośucānam śośucāne śośucānāni
Instrumentalśośucānena śośucānābhyām śośucānaiḥ
Dativeśośucānāya śośucānābhyām śośucānebhyaḥ
Ablativeśośucānāt śośucānābhyām śośucānebhyaḥ
Genitiveśośucānasya śośucānayoḥ śośucānānām
Locativeśośucāne śośucānayoḥ śośucāneṣu

Compound śośucāna -

Adverb -śośucānam -śośucānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria