Declension table of ?śośucāna

Deva

MasculineSingularDualPlural
Nominativeśośucānaḥ śośucānau śośucānāḥ
Vocativeśośucāna śośucānau śośucānāḥ
Accusativeśośucānam śośucānau śośucānān
Instrumentalśośucānena śośucānābhyām śośucānaiḥ śośucānebhiḥ
Dativeśośucānāya śośucānābhyām śośucānebhyaḥ
Ablativeśośucānāt śośucānābhyām śośucānebhyaḥ
Genitiveśośucānasya śośucānayoḥ śośucānānām
Locativeśośucāne śośucānayoḥ śośucāneṣu

Compound śośucāna -

Adverb -śośucānam -śośucānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria