Declension table of ?śothaśatra

Deva

MasculineSingularDualPlural
Nominativeśothaśatraḥ śothaśatrau śothaśatrāḥ
Vocativeśothaśatra śothaśatrau śothaśatrāḥ
Accusativeśothaśatram śothaśatrau śothaśatrān
Instrumentalśothaśatreṇa śothaśatrābhyām śothaśatraiḥ śothaśatrebhiḥ
Dativeśothaśatrāya śothaśatrābhyām śothaśatrebhyaḥ
Ablativeśothaśatrāt śothaśatrābhyām śothaśatrebhyaḥ
Genitiveśothaśatrasya śothaśatrayoḥ śothaśatrāṇām
Locativeśothaśatre śothaśatrayoḥ śothaśatreṣu

Compound śothaśatra -

Adverb -śothaśatram -śothaśatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria