Declension table of ?śophita

Deva

NeuterSingularDualPlural
Nominativeśophitam śophite śophitāni
Vocativeśophita śophite śophitāni
Accusativeśophitam śophite śophitāni
Instrumentalśophitena śophitābhyām śophitaiḥ
Dativeśophitāya śophitābhyām śophitebhyaḥ
Ablativeśophitāt śophitābhyām śophitebhyaḥ
Genitiveśophitasya śophitayoḥ śophitānām
Locativeśophite śophitayoḥ śophiteṣu

Compound śophita -

Adverb -śophitam -śophitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria