Declension table of ?śophita

Deva

MasculineSingularDualPlural
Nominativeśophitaḥ śophitau śophitāḥ
Vocativeśophita śophitau śophitāḥ
Accusativeśophitam śophitau śophitān
Instrumentalśophitena śophitābhyām śophitaiḥ śophitebhiḥ
Dativeśophitāya śophitābhyām śophitebhyaḥ
Ablativeśophitāt śophitābhyām śophitebhyaḥ
Genitiveśophitasya śophitayoḥ śophitānām
Locativeśophite śophitayoḥ śophiteṣu

Compound śophita -

Adverb -śophitam -śophitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria