Declension table of ?śophahārin

Deva

MasculineSingularDualPlural
Nominativeśophahārī śophahāriṇau śophahāriṇaḥ
Vocativeśophahārin śophahāriṇau śophahāriṇaḥ
Accusativeśophahāriṇam śophahāriṇau śophahāriṇaḥ
Instrumentalśophahāriṇā śophahāribhyām śophahāribhiḥ
Dativeśophahāriṇe śophahāribhyām śophahāribhyaḥ
Ablativeśophahāriṇaḥ śophahāribhyām śophahāribhyaḥ
Genitiveśophahāriṇaḥ śophahāriṇoḥ śophahāriṇām
Locativeśophahāriṇi śophahāriṇoḥ śophahāriṣu

Compound śophahāri -

Adverb -śophahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria