Declension table of ?śolī

Deva

FeminineSingularDualPlural
Nominativeśolī śolyau śolyaḥ
Vocativeśoli śolyau śolyaḥ
Accusativeśolīm śolyau śolīḥ
Instrumentalśolyā śolībhyām śolībhiḥ
Dativeśolyai śolībhyām śolībhyaḥ
Ablativeśolyāḥ śolībhyām śolībhyaḥ
Genitiveśolyāḥ śolyoḥ śolīnām
Locativeśolyām śolyoḥ śolīṣu

Compound śoli - śolī -

Adverb -śoli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria