Declension table of ?śokotpādanā

Deva

FeminineSingularDualPlural
Nominativeśokotpādanā śokotpādane śokotpādanāḥ
Vocativeśokotpādane śokotpādane śokotpādanāḥ
Accusativeśokotpādanām śokotpādane śokotpādanāḥ
Instrumentalśokotpādanayā śokotpādanābhyām śokotpādanābhiḥ
Dativeśokotpādanāyai śokotpādanābhyām śokotpādanābhyaḥ
Ablativeśokotpādanāyāḥ śokotpādanābhyām śokotpādanābhyaḥ
Genitiveśokotpādanāyāḥ śokotpādanayoḥ śokotpādanānām
Locativeśokotpādanāyām śokotpādanayoḥ śokotpādanāsu

Adverb -śokotpādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria