Declension table of ?śokonmathitacittātman

Deva

MasculineSingularDualPlural
Nominativeśokonmathitacittātmā śokonmathitacittātmānau śokonmathitacittātmānaḥ
Vocativeśokonmathitacittātman śokonmathitacittātmānau śokonmathitacittātmānaḥ
Accusativeśokonmathitacittātmānam śokonmathitacittātmānau śokonmathitacittātmanaḥ
Instrumentalśokonmathitacittātmanā śokonmathitacittātmabhyām śokonmathitacittātmabhiḥ
Dativeśokonmathitacittātmane śokonmathitacittātmabhyām śokonmathitacittātmabhyaḥ
Ablativeśokonmathitacittātmanaḥ śokonmathitacittātmabhyām śokonmathitacittātmabhyaḥ
Genitiveśokonmathitacittātmanaḥ śokonmathitacittātmanoḥ śokonmathitacittātmanām
Locativeśokonmathitacittātmani śokonmathitacittātmanoḥ śokonmathitacittātmasu

Compound śokonmathitacittātma -

Adverb -śokonmathitacittātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria