Declension table of ?śokodbhava

Deva

NeuterSingularDualPlural
Nominativeśokodbhavam śokodbhave śokodbhavāni
Vocativeśokodbhava śokodbhave śokodbhavāni
Accusativeśokodbhavam śokodbhave śokodbhavāni
Instrumentalśokodbhavena śokodbhavābhyām śokodbhavaiḥ
Dativeśokodbhavāya śokodbhavābhyām śokodbhavebhyaḥ
Ablativeśokodbhavāt śokodbhavābhyām śokodbhavebhyaḥ
Genitiveśokodbhavasya śokodbhavayoḥ śokodbhavānām
Locativeśokodbhave śokodbhavayoḥ śokodbhaveṣu

Compound śokodbhava -

Adverb -śokodbhavam -śokodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria