Declension table of ?śokavivardhana

Deva

MasculineSingularDualPlural
Nominativeśokavivardhanaḥ śokavivardhanau śokavivardhanāḥ
Vocativeśokavivardhana śokavivardhanau śokavivardhanāḥ
Accusativeśokavivardhanam śokavivardhanau śokavivardhanān
Instrumentalśokavivardhanena śokavivardhanābhyām śokavivardhanaiḥ śokavivardhanebhiḥ
Dativeśokavivardhanāya śokavivardhanābhyām śokavivardhanebhyaḥ
Ablativeśokavivardhanāt śokavivardhanābhyām śokavivardhanebhyaḥ
Genitiveśokavivardhanasya śokavivardhanayoḥ śokavivardhanānām
Locativeśokavivardhane śokavivardhanayoḥ śokavivardhaneṣu

Compound śokavivardhana -

Adverb -śokavivardhanam -śokavivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria