Declension table of ?śokavināśin

Deva

MasculineSingularDualPlural
Nominativeśokavināśī śokavināśinau śokavināśinaḥ
Vocativeśokavināśin śokavināśinau śokavināśinaḥ
Accusativeśokavināśinam śokavināśinau śokavināśinaḥ
Instrumentalśokavināśinā śokavināśibhyām śokavināśibhiḥ
Dativeśokavināśine śokavināśibhyām śokavināśibhyaḥ
Ablativeśokavināśinaḥ śokavināśibhyām śokavināśibhyaḥ
Genitiveśokavināśinaḥ śokavināśinoḥ śokavināśinām
Locativeśokavināśini śokavināśinoḥ śokavināśiṣu

Compound śokavināśi -

Adverb -śokavināśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria