Declension table of ?śokavināśanā

Deva

FeminineSingularDualPlural
Nominativeśokavināśanā śokavināśane śokavināśanāḥ
Vocativeśokavināśane śokavināśane śokavināśanāḥ
Accusativeśokavināśanām śokavināśane śokavināśanāḥ
Instrumentalśokavināśanayā śokavināśanābhyām śokavināśanābhiḥ
Dativeśokavināśanāyai śokavināśanābhyām śokavināśanābhyaḥ
Ablativeśokavināśanāyāḥ śokavināśanābhyām śokavināśanābhyaḥ
Genitiveśokavināśanāyāḥ śokavināśanayoḥ śokavināśanānām
Locativeśokavināśanāyām śokavināśanayoḥ śokavināśanāsu

Adverb -śokavināśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria