Declension table of ?śokavināśana

Deva

NeuterSingularDualPlural
Nominativeśokavināśanam śokavināśane śokavināśanāni
Vocativeśokavināśana śokavināśane śokavināśanāni
Accusativeśokavināśanam śokavināśane śokavināśanāni
Instrumentalśokavināśanena śokavināśanābhyām śokavināśanaiḥ
Dativeśokavināśanāya śokavināśanābhyām śokavināśanebhyaḥ
Ablativeśokavināśanāt śokavināśanābhyām śokavināśanebhyaḥ
Genitiveśokavināśanasya śokavināśanayoḥ śokavināśanānām
Locativeśokavināśane śokavināśanayoḥ śokavināśaneṣu

Compound śokavināśana -

Adverb -śokavināśanam -śokavināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria